第七章

形容詞

曲用型

196. 形容詞は、名詞と同様、語幹が母音で終わるものと、子音で終わるものに 大別できます。

名詞の曲用を習得した学習者には、形容詞の曲用は難しくないと思います。

a で終わる形容詞の曲用

197. -a の形の形容詞は、ā を付加して女性形を作ることがほとんどです。 ī を使うことも時々あります。

198. 中性形は、語幹に を付けて作ります。

199. 男性形は deva (122)、女性形は kaññā (127)、中性形は rūpaṁ (124) と同じように曲用します。

の形の女性形は、nadī (139) と同じように曲用します。

200. bāla (語幹「馬鹿な」) の曲用:

単数
男性女性中性
bālobālābālaṁ
bālassabālāyabālassa
bālassa
bālāya
bālāyabālassa
bālāya
bālaṁbālaṁbālaṁ
bālenabālāyabālena
bālā
bālasmā
bālamhā
bālato
bālāyabālā
bālasmā
bālamhā
bālato
bāle
bālasmiṁ
bālamhi
bālāya
bālāyaṁ
bāle
bālasmiṁ
bālamhi
bāla
bālā
bālā
bāle
bāla
複数
男性女性中性
bālābālā
bālāyo
bālāni
bālā
bālānaṁbālānaṁbālānaṁ
bālānaṁbālānaṁbālānaṁ
bālebālā
bālāyo
bālāni
bāle
bālehi
bālebhi
bālāhi
bālābhi
bālehi
bālebhi
bālehi
bālebhi
bālāhi
bālābhi
bālehi
bālebhi
bālesubālāsubālesu
bālābālā
bālāyo
bālāni
bālā

練習: deva, kaññā, rūpaṁ のように曲用する形容詞

語幹男性女性中性
dūra 遠いdūrodūrādūraṁ
taruṇa 若いtaruṇotaruṇātaruṇaṁ
dīgha 長いdīghodīghādīghaṁ
rassa 短いrassorassārassaṁ
gambhīra 深いgambhīrogambhīrāgambhīraṁ
pharusa とげとげしいpharusopharusāpharusaṁ
sukkha 乾いたsukkhosukkhāsukkhaṁ
āmaka 生のāmakoāmakāāmakaṁ
pāpa 邪悪なpāpopāpāpāpaṁ
khema 静かなkhemokhemākhemaṁ

201. a で終わる語幹に ī を付加して作る女性形容詞は、 少しだけ例を挙げるにとどめておきます。

pāpa 邪悪なpāpopāpī
taruṇa 若いtaruṇotaruṇī
dīpana 説明的なdīpanodīpanī

上でも述べたように、これらの形容詞は nadī と同じように曲用します。 ですから何も難しくありません。

i, ī で終わる形容詞の曲用

202. i (短い) で終わる形容詞。

203. i で終わる形容詞は、男性形は kapi、中性形は vāri のように曲用します。 女性形は、 を付加して作られて、nadī と同じように曲用します。

204. bhūri (語幹「広大な」) の曲用

単数
男性女性中性
bhūribhūrinībhūri
bhūrissa
bhūrino
bhūriniyābhūrissa
bhūrino
bhūrissa
bhūrino
bhūriniyābhūrissa
bhūrino
bhūriṁbhūriniṁbhūriṁ
bhūrinābhūriniyābhūrinā
bhūrinā
bhūrismā
bhūrimhā
bhūriniyābhūrinā
bhūrismā
bhūrimhā
bhūrismiṁ
bhūrimhi
bhūriniyā
bhūriniyaṁ
bhūrismiṁ
bhūrimhi
bhūribhūrinībhūri
複数
男性女性中性
bhūrī
bhūrayo
bhūrinī
bhūriniyo
bhūrīni
bhūrī
bhūrīnaṁbhūrinīnaṁbhūrīnaṁ
bhūrīnaṁbhūrinīnaṁbhūrīnaṁ
bhūrī
bhūrayo
bhūrinī
bhūriniyo
bhūrīni
bhūrī
bhūrīhi
bhūrībhi
bhūrinīhi
bhūrinībhi
bhūrīhi
bhūrībhi
bhūrīhi
bhūrībhi
bhūrinīhi
bhūrinībhi
bhūrīhi
bhūrībhi
bhūrīsubhūrinīsubhūrīsu
bhūrī
bhūrayo
bhūrini
bhūrinīyo
bhūrīni
bhūrī

205. ī (長い) で終わる形容詞。

206. 名詞に接尾辞 ī が付いて派生する男性形容詞がたくさんあります。 (この ī は形容詞を作る接尾辞です。女性語基を作る ī (181,2;185) と混同してはいけません)

名詞形容詞
pāpapāpī 罪のある
dhamma 教義dhammī 信心深い
māna 自尊心mānī 驕った
soka 悲しみsokī 悲しい
rogarogī 病んだ
makkha 偽善makkhī 偽善の

207. 男性形は、daṇḍī のように曲用します。

208. 女性形は、 を付加して作ります。そのとき、末尾の ī は短くなります。 nadī と同じように曲用します。

209. 中性形では、末尾の ī は短くなり、vāri のように曲用します。

210. esī (願っている)

単数
男性女性中性
esīesinīesi
esissa
esino
esiniyāesissa
esino
esissa
esino
esiniyāesissa
esino
esiṁesiniṁesiṁ
esināesiniyāesinā
esinā
esismā
esimhā
esiniyāesinā
esismā
esimhā
esismiṁ
esimhi
esiniyā
esiniyaṁ
esismiṁ
esimhi
esiesinīesi
複数
男性女性中性
esī
esino
esinī
esiniyo
esīni
esī
esīnaṁesinīnaṁesīnaṁ
esīnaṁesinīnaṁesīnaṁ
esīesinī
esiniyo
esīni
esī
esīhi
esībhi
esinīhi
esinībhi
esīhi
esībhi
esīhi
esībhi
esinīhi
esinībhi
esīhi
esībhi
esīsuesinīsuesīsu
esīesinīesī

esī と同じように曲用させてください。

男性女性中性
ekākī 孤独なekākinīekāki
cārī 歩いているcārinīcāri
ekakkhī 隻眼のekakkhinīekakkhi
maccharī けちなmaccharinīmacchari
sūrī 賢いsūrinīsūri
jayī 勝ったjayinījayi

u, ū で終わる形容詞

211. u (短い) で終わる形容詞。

212. この形容詞は、男性形は bhikkhu、女性形は nadī、中性形は cakkhu のように曲用します。

213. 女性語基は、 を付けて作ります。

214. garu (語基「重い」) の曲用:

単数
男性女性中性
garugarunīgaru
garussa
garuno
garuniyāgarussa
garuno
garussa
garuno
garuniyāgarussa
garuno
garuṁgaruniṁgaruṁ
garunāgaruniyāgarunā
garunā
garusmā
garumhā
garuniyāgarunā
garusmā
garumhā
garusmiṁ
garumhi
garuniyā
garuniyaṁ
garusmiṁ
garumhi
garugarunīgaru
複数
男性女性中性
garū
garavo
garunī
garuniyo
garūni
garū
garūnaṁgarunīnaṁgarūnaṁ
garūnaṁgarunīnaṁgarūnaṁ
garū
garavo
garunī
garuniyo
garūni
garū
garūhi
garūbhi
garunīhi
garunībhi
garūhi
garūbhi
garūhi
garūbhi
garunīhi
garunībhi
garūhi
garūbhi
garūsugarunīsugarūsu
garū
garavo
garunī
garuniyo
garūni
garū

garu と同じように曲用させてください:

男性女性中性
bahu たくさんのbahunībahu
sādu 喜ばしいsādunīsādu
sādhu 良いsādhunīsādhu
dattu 愚かなdattunīdattu

215. ū (長い) で終わる形容詞。

216. ū で終わる形容詞は、女性語基を で作ります。 そのとき、ū は短くなります。

217. 男性形は sayambhū、女性形は nadī、中性形は cakkhu のように曲用します。

218. viññū 「賢い」の曲用:

単数
男性女性中性
viññūviññunīviññu
viññussa
viññuno
viññuniyāviññussa
viññuno
viññussa
viññuno
viññuniyāviññussa
viññuno
viññuṁviññuniṁviññuṁ
viññunāviññuniyāviññunā
viññunā
viññusmā
viññumhā
viññuniyāviññunā
viññusmā
viññumhā
viññusmiṁ
viññumhi
viññuniyā
viññuniyaṁ
viññusmiṁ
viññumhi
viññūviññunīviññu
複数
男性女性中性
viññū
viññuvo
viññunī
viññuniyo
viññūni
viññū
viññūnaṁviññunīnaṁviññūnaṁ
viññūnaṁviññunīnaṁviññūnaṁ
viññū
viññuvo
viññunī
viññuniyo
viññūni
viññū
viññūhi
viññūbhi
viññunīhi
viññunībhi
viññūhi
viññūbhi
viññūhi
viññūbhi
viññunīhi
viññunībhi
viññūhi
viññūbhi
viññūsuviññunīsuviññūsu
viññū
viññuvo
viññunī
viññuniyo
viññūni
viññū

viññū と同じように、男性・女性・中性それぞれで曲用させてください。

niddālū 眠いpabhū 力のある
mattaññū 節度のあるkataññū 感謝している

語幹が子音で終わる形容詞

219. 語幹が子音で終わる形容詞

220. 語幹が子音で終わる形容詞には、三種類あります。

  1. 語幹が -at, -ant で終わるもの
  2. 語幹が -mat, -mant で終わるもの
  3. 語幹が -vat, -vant で終わるもの

221. mat, mant; vat, vant で終わる全ての形容詞は、 名詞に接尾辞 mā, vā (元々の語基は mat, vat) が付いて派生したものです。 これらの形容詞は、「(元の名詞が意味する) 性質や状態を持っている」 という意味になります。

222. ただし、vā, mā は区別なく付加できるわけではないことに注意しなくてはいけません。 以下の規則は絶対です。

(a) 接尾辞 は、a で終わる名詞のみに付きます。

(b) 接尾辞 は、i, u で終わる名詞のみに付きます。

名詞形容詞
māna 自尊心mānavā 自尊心を持っている = 驕った
guṇa 美徳guṇavā 美徳を持っている = 高潔な
bhogabhogavā 富を持っている = 裕福な
bala 強さbalavā 強さを持っている = 強い
名詞形容詞
suci 純粋さsucimā 純粋さを持っている = 純粋な
sati 注意深さsatimā 注意深さを持っている = 注意深い
khanti 忍耐深さkhantimā 忍耐深さを持っている = 忍耐深い
hetu 原因hetumā 原因のある、原因があって起きる
bandhu 親類bandhumā 親類のいる

223. 女性形は、mat, mant; vat, vant のいずれかの語基に ī を付加して作ります。 例えば:

語幹男性女性
guṇavatguṇavāguṇavatī
guṇavantguṇavantī
jutimatjutimājutimatī
jutimantjutimantī

224. 中性の単数主格・対格・呼格は、vā, mā の後ろに を付けて作ります。 そのとき、長い ā は短くなります (4,34)。 中性の複数主格・対格・呼格は、vant, mant の形の語幹に ni を付けて作ります。

語幹男性中性-単数中性-複数
jutimantjutimājutimaṁjutimantāni
guṇavantguṇavāguṇavaṁguṇavantāni

225. at, ant で終わる形容詞の曲用

226. mahā (語幹 mahat, mahant 「大きい」)

単数
男性女性中性
mahaṁ
mahanto
mahatī
mahantī
mahaṁ
mahantaṁ
mahato
mahantassa
mahatiyā
mahantiyā
mahato
mahantassa
mahato
mahantassa
mahatiyā
mahantiyā
mahato
mahantassa
mahantaṁmahatiṁ
mahantiṁ
mahantaṁ
mahatā
mahantena
mahatiyā
mahantiyā
mahatā
mahantena
mahatā
mahantasmā
mahantamhā
mahatiyā
mahantiyā
mahatā
mahantasmā
mahantamhā
mahati
mahante
mahantasmiṁ
mahantamhi
mahatiyā
mahantiyā
mahatiyaṁ
mahantiyaṁ
mahati
mahante
mahantasmiṁ
mahantamhi
mahaṁ
mahā
maha
mahatī
mahantī
mahaṁ
mahā
maha
複数
男性女性中性
mahanto
mahantā
mahatī
mahatiyo
mahantī
mahantiyo
mahantāni
mahantā
mahataṁ
mahantānaṁ
mahatīnaṁ
mahantīnaṁ
mahataṁ
mahantānaṁ
mahataṁ
mahantānaṁ
mahatīnaṁ
mahantīnaṁ
mahataṁ
mahantānaṁ
mahante
mahantā
mahanto
mahatī
mahatiyo
mahantī
mahantiyo
mahantāni
mahantā
mahantehi
mahantebhi
mahatīhi
mahatībhi
mahantīhi
mahantībhi
mahantehi
mahantebhi
mahantehi
mahantebhi
mahatīhi
mahatībhi
mahantīhi
mahantībhi
mahantehi
mahantebhi
mahantesumahatīsu
mahantīsu
mahantesu
mahantā
mahanto
mahatī
mahatiyo
mahantī
mahantiyo
mahantāni
mahantā

注意 (a) mahā の曲用は、しっかり覚えてください。 現在分詞は全て -at, -ant の形をしていて (例: gacchaṁ, gacchanto; karaṁ, karanto; pacaṁ, pacanto) mahā と同じように曲用するからです。

注意 (b) 上の方で (167)、arahaṁ の曲用を見ました。 この名詞の単数主格には、arahā という形もあります。

注意 (c) santo 「善人」(167) も同じように曲用します。 ただし、複数具格・奪格が sabbhi となることもあります。

練習: mahaṁ (語幹 mahat, mahant) と同じように、男性・女性・中性において 曲用させてください。

caraṁ, caranto (語幹 carat, carant) 歩いている
bhuñjaṁ, bhuñjanto (語幹 bhuñjat, bhuñjant) 食べている
karaṁ, karanto (語幹 karat, karant) している
saraṁ, saranto (語幹 sarat, sarant) 憶えている
vasaṁ, vasanto (語幹 vasat, vasant) 住んでいる
pucchaṁ, pucchanto (語幹 pucchat, pucchant) 訊いている

227. mat, mant で終わる形容詞の曲用

228. dhīmā (語幹 dhīmat, dhīmant 「賢い」) の曲用

単数
男性女性中性
dhīmā
dhīmanto
dhīmatī
dhīmantī
dhīmaṁ
dhīmantaṁ
dhīmato
dhīmantassa
dhīmatiyā
dhīmantiyā
dhīmato
dhīmantassa
dhīmato
dhīmantassa
dhīmatiyā
dhīmantiyā
dhīmato
dhīmantassa
dhīmaṁ
dhīmantaṁ
dhīmatiṁ
dhīmantiṁ
dhīmaṁ
dhīmantaṁ
dhīmatā
dhīmantena
dhīmatiyā
dhīmantiyā
dhīmatā
dhīmantena
dhīmatā
dhīmantā
dhīmantasmā
dhīmantamhā
dhīmatiyā
dhīmantiyā
dhīmatā
dhīmantā
dhīmantasmā
dhīmantamhā
dhīmati
dhīmante
dhīmantasmiṁ
dhīmantamhi
dhīmatiyā
dhīmantiyā
dhīmatiyaṁ
dhīmantiyaṁ
dhīmati
dhīmante
dhīmantasmiṁ
dhīmantamhi
dhīmaṁ
dhīmā
dhīma
dhīmantā
dhīmanta
dhīmatī
dhīmantī
dhīmaṁ
dhīmā
dhīma
dhīmantā
dhīmanta
複数
男性女性中性
dhīmantā
dhīmanto
dhīmā
dhīmatī
dhīmatiyo
dhīmantī
dhīmantiyo
dhīmantāni
dhīmantā
dhīmataṁ
dhīmantānaṁ
dhīmatīnaṁ
dhīmantīnaṁ
dhīmataṁ
dhīmantānaṁ
dhīmataṁ
dhīmantānaṁ
dhīmatīnaṁ
dhīmantīnaṁ
dhīmataṁ
dhīmantānaṁ
dhīmantedhīmatī
dhīmatiyo
dhīmantī
dhīmantiyo
dhīmantāni
dhīmantā
dhīmantehi
dhīmantebhi
dhīmatīhi
dhīmatībhi
dhīmantīhi
dhīmantībhi
dhīmantehi
dhīmantebhi
dhīmantehi
dhīmantebhi
dhīmatīhi
dhīmatībhi
dhīmantīhi
dhīmantībhi
dhīmantehi
dhīmantebhi
dhīmantesudhīmatīsu
dhīmantīsu
dhīmantesu
dhīmantā
dhīmanto
dhīmā
dhīmatī
dhīmatiyo
dhīmantī
dhīmantiyo
dhīmantāni
dhīmantā

練習: dhīmā (語幹 dhīmat, dhīmant) と同じように、男性・女性・中性において 曲用させてください:

gomā (語幹 gomat, gomant) 牛の持ち主
puttimā (語幹 puttimat, puttimant) 子持ち
khāṇumā (語幹 khāṇumat, khāṇumant) 切り株のある (荒れた道)
ketumā (語幹 ketumat, ketumant) 旗を持っている = 繁栄している
hetumā (語幹 hetumat, hetumant) 原因のある
cakkhumā (語幹 cakkhumat, cakkhumant) 見る眼のある

229. vat, vant で終わる形容詞の曲用。

注意: vat, vant で終わる形容詞の曲用は、 mat, mant で終わる形容詞と同じです。 唯一の違いは、もちろん mv に変わることです。

230. guṇavā (語幹 guṇavat, guṇavant 「高潔な」) の曲用:

単数
男性女性中性
guṇavā
guṇavanto
guṇavatī
guṇavantī
guṇavaṁ
guṇavantaṁ
guṇavato
guṇavantassa
guṇavatiyā
guṇavantiyā
guṇavato
guṇavantassa
guṇavato
guṇavantassa
guṇavatiyā
guṇavantiyā
guṇavato
guṇavantassa
guṇavaṁ
guṇavantaṁ
guṇavatiṁ
guṇavantiṁ
guṇavaṁ
guṇavantaṁ
guṇavatā
guṇavantena
guṇavatiyā
guṇavantiyā
guṇavatā
guṇavantena
guṇavatā
guṇavantā
guṇavantasmā
guṇavantamhā
guṇavatiyā
guṇavantiyā
guṇavatā
guṇavantā
guṇavantasmā
guṇavantamhā
guṇavati
guṇavante
guṇavantasmiṁ
guṇavantamhi
guṇavatiyā
guṇavantiyā
guṇavatiyaṁ
guṇavantiyaṁ
guṇavati
guṇavante
guṇavantasmiṁ
guṇavantamhi
guṇavaṁ
guṇavā
guṇava
guṇavantā
guṇavanta
guṇavatī
guṇavantī
guṇavaṁ
guṇavā
guṇava
guṇavantā
guṇavanta
複数
男性女性中性
guṇavantā
guṇavanto
guṇavā
guṇavatī
guṇavatiyo
guṇavantī
guṇavantiyo
guṇavantāni
guṇavantā
guṇavataṁ
guṇavantānaṁ
guṇavatīnaṁ
guṇavantīnaṁ
guṇavataṁ
guṇavantānaṁ
guṇavataṁ
guṇavantānaṁ
guṇavatīnaṁ
guṇavantīnaṁ
guṇavataṁ
guṇavantānaṁ
guṇavanteguṇavatī
guṇavatiyo
guṇavantī
guṇavantiyo
guṇavantāni
guṇavantā
guṇavantehi
guṇavantebhi
guṇavatīhi
guṇavatībhi
guṇavantīhi
guṇavantībhi
guṇavantehi
guṇavantebhi
guṇavantehi
guṇavantebhi
guṇavatīhi
guṇavatībhi
guṇavantīhi
guṇavantībhi
guṇavantehi
guṇavantebhi
guṇavantesuguṇavatīsu
guṇavantīsu
guṇavantesu
guṇavantā
guṇavanto
guṇavā
guṇavatī
guṇavatiyo
guṇavantī
guṇavantiyo
guṇavantāni
guṇavantā

231. 名詞や語根から、接尾辞 āvī, vī を使って派生する形容詞もあります。 この形容詞はそんなに多くありません。

232. āvī, vī の元々の語幹は āvin, vin です。 ですから、この形容詞は子音曲用です。 は名詞の後ろに、āvī は語根の後ろに付きます。

233. 女性形は、接尾辞 を付けて作ります。末尾の長い ī は、 が付くと短くなります。

234. 中性では、単数主格・呼格において、末尾の ī が短くなります。 中性複数の格語尾 ni の前では、ī は長いままです。

235. も、mā, vā と同じく所有を意味します。

名詞形容詞-男性女性中性単数中性複数
medhā 知恵medhāvīmedhāvinīmedhāvimedhāvīni
pass 見るpassāvīpassāvinīpassāvipassāvīni

これらの形容詞の曲用は難しくありません。 男性形は daṇḍī、女性形は nadī、中性形は vāri と同じように曲用します。

否定形容詞

236. 否定形容詞。

237. 否定形容詞は、肯定形の形容詞の前に、接頭辞 a, ana を付けることで得られます。

注意: a- は子音の前に、ana- は母音の前に用いられます。

dīgha 長いadīgha 長くない
ākula 濁ったanākula 濁っていない、透明の

比較形

238. 形容詞の比較形は、二種類の方法で作られます。

(1) 原級の男性語基に、 tara を付けて比較級tama を付けて最上級とします。

(2) 原級の男性語基に、 iya, iyya を付けて比較級、 iṭṭha, issika を付けて最上級とします。

239. 比較級・最上級の曲用は、 男性は deva、女性は kaññā、中性は rūpaṁ と同じようになります。

(1) tara, tama
原級比較級最上級
suci 純粋なsucitara より純粋なsucitama 最も純粋な
pāpa 邪悪なpāpatara より邪悪なpāpatama 最も邪悪な
omaka 下劣なomakatara より下劣なomakatama 最も下劣な
hari 緑のharitara より緑のharitama 最も緑の

注意: これらの比較級・最上級語基の男性形は、sucitaro, sucitamo、 女性形は sucitarā, sucitamā、中性形は sucitaraṁ, sucitamaṁ などとなります。

(2) iya, iyya; iṭṭha, issika
原級比較級最上級
pāpa 邪悪なpāpiya より邪悪なpāpiṭṭha 最も邪悪な
pāpiyya より邪悪なpāpissika 最も邪悪な
khippa 素早いkhippiya より素早いkhippiṭṭha 最も素早い
khippiyya より素早いkhippissika 最も素早い
kaṭṭha 悪いkaṭṭhiya より悪いkaṭṭhiṭṭha 最も悪い
kaṭṭhiyya より悪いkaṭṭhissika 最も悪い

240. 多くの、ほとんどと言えるくらいの形容詞は、 (238,1) tara, tama と (238,2) iya, iyya; iṭṭha, issika の 両方の接尾辞を使うことができます。

pāpatara または pāpiya
khippatara または khippiya
pāpatama または pāpiṭṭha または pāpissika
など

241. -iya, -iyya の形の比較級は、mano (159) と同じように曲用します。

242. 原級形容詞の末尾の母音は、iya, iyya; iṭṭha, issika が後ろに付くと 脱落することに注意してください。

243. 所有の接尾辞 (mat), (vat) (221), (vin) (231) を 使って作られた形容詞は、 この接尾辞とその直前の母音を落として、 そこに iya, iyya; iṭṭha, issika を付けます。

例 (a)
guṇavā + iyoguṇa + iyoguṇ + iyoguṇiyo
同じく guṇ-iyyoguṇiyyo, guṇ-iṭṭhaguṇiṭṭha など。
例 (b)
medhāvī + iyomedhā + iyomedh + iyomedhiyo
同じく medh-iyyomedhiyyo, medh-iṭṭhamedhiṭṭha など
例 (c)
satimā + iyosati + iyosat + iyosatiyo
同じく sat-iyyosatiyyo, sat-iṭṭhasatiṭṭha など

244. 最上級 -iṭṭha の後ろに、さらに tara を続けることがあります: pāpiṭṭhatara

245. ほとんどの形容詞は、単数対格を副詞的に用いることができます。

形容詞副詞
khippa 素早いkhippaṁ 素早く
sukha 幸せなsukhaṁ 幸せに
sīgha 敏速なsīghaṁ 敏速に
manda (頭が)にぶいmandaṁ にぶく

246. 絶対最上級は、形容詞の原級に接頭辞 ati- を 付けて作ります。

atikhippa 極めて素早い
atippasattha 極めて秀逸な
atithoka 極めて小さい

247. 比較形の作り方が不規則な形容詞もあります。

原級比較級最上級
antika 近いnediya より近いnediṭṭha 最も近い
bāḷha 強いsādhiya, sādhiyya より強いsādhiṭṭha 最も強い
appa 少ないkaniya より少ないkaniṭṭha 最も少ない
yuva 若いkaniya より若いkaniṭṭha 最も若い
vuḍḍha 年長のjeyya より年長のjeṭṭha 最も年長の
pasattha 良いseyya より良いseṭṭha 最も良い
garu 重いgariya より重いgariṭṭha 最も重い

248. bahubbīhi 複合語 (「複合語、bahubbīhi」の章を参照) の最後の要素になるとき、どの名詞も、形容詞の意味で用いられて、 明示的・暗黙的な名詞・代名詞を修飾することができます。

249. このように使われた名詞は、女性・中性であったとしても、 男性の語形になります。

名詞形容詞として
(i)dassanaṁ (中性「見ため」)ruddadassano kumbhīlo 獰猛な見ためのワニ
(ii)jaṅghā (女性「脚」)dīghajaṅgho puriso 脚の長い男
(iii)paññā (女性「知恵」)mahāpañño 大いなる知恵を持つ、とても賢い
(iv)sīlaṁ (中性「徳」)sampannasīlo 徳に満ちた
(v)hattho (男性「手」)chinnahatthena purisena kato 手の切り落とされた男によってなされた
inserted by FC2 system